2-3 adhyāśayapaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

2-3 अध्याशयपटलम्

adhyāśayapaṭalam



uddānam|



vātsalyaṃ sarvasattveṣu saptākāraṃ hi dhīmatām|

pañcadaśāśayāsteṣāṃ daśa kṛtyakarā matāḥ||



saptākāraṃ bodhisattvānāṃ sattveṣu vātsalyaṃ pravartate yena vātsalyenopetā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante| saptākāraṃ vātsalyaṃ katamat| abhayaṃ yuktamakhedamayācitamanāmiṣaṃ vistīrṇaṃ samañceti| na hi bodhisattvaḥ kasyacidbhayādvatsalo bhavati| ānulomikena kāyavāṅmanaskarmaṇā samudācarati manāpena hitasukhena ca| na ca punarbodhisattvasya sattveṣu yogarahitaṃ vātsalyaṃ pravartate tadyathā adharme'vinaye'satyasamudācāre asthāne samādāpanatāyai| tathā ca bodhisattvo vatsalo bhavati sattveṣu yathā teṣāmarthe sarvārambhairna parikhidyate| ayācita eva ca bodhisattvaḥ sattveṣu vatsalo bhavati na tu kenacidyācitaḥ| nirāmiṣeṇa ca cittena vatsalo [bhavati] na parataḥ pratyupakāraṃ pratikāṃkṣamāṇaḥ paratra ca vipākamiṣṭaṃ pratyāśaṃsamāna iti niṣkāraṇavatsalo bhavati sattveṣu bodhisattvaḥ| vipulañca tadbodhisattvasya vātsalyaṃ bhavati sattveṣu na parīttam| tathā ca vipulaṃ bhavati yathaiṣāṃ sattvānāmantikādbodhisattvaḥ sarvākāramapyapakāraṃ labhamāno notsṛjati ātmānaṃ kāmamapriyaṃ karoti| na tu kenacitparyāyeṇa pareṣāṃ pāpakarmecchati| tatpunarevaṃ lakṣaṇameva guṇayuktaṃ vātsalyaṃ bodhisattvānāṃ sarvasattveṣveva samamāsamanta sattvadhātuprādeśikaḥ| evamanena saptākāreṇaiva vātsalyena yuktā bodhisattvāḥ kalyāṇāśayāḥ paramakalyāṇāśayā ityucyante|



tatra śraddhāpūrvaṃko dharmavicayapūrvakaśca buddhadharmeṣu yo'dhimokṣaḥ pratyavagamo niścayo bodhisattvasya so'dhyāśaya ityucyate| te punaradhyāśayā bodhisattvasya samāsataḥ pañcadaśa veditavyāḥ| katame pañcadaśa| agryāśayo vṛttāśayaḥ pāramitāśayaḥ tattvārthāśayaḥ prabhāvāśayaḥ hitāśayaḥ sukhāśayo vinirmuktāśayaḥ dṛḍhāśayaḥ avisaṃvādanāśayaḥ aśuddhāśayaḥ śuddhāśayaḥ suśuddhāśayaḥ nigṛhītāśayaḥ sahajaścāśayaḥ| tatra yo buddhadharmasaṃgharatneṣu bodhisattvasyādhyāśayaḥ so'gryāśaya ityucyate| bodhisattvaśīlasaṃvarasamādāne yo'dhyāśayo'yaṃ vṛttāśaya ityucyate| dānaśīlakṣāntivīryadhyānaprajñāsamudāgamāya yo'dhyāśayo'yaṃ pāramitāśaya ityucyate| dharmapugdalanairātmye paramārthe ca dharmatathatāyāṃ gambhīrāyāṃ yo'dhyāśayo'yaṃ tattvārthāśaya ityucyate| buddhabodhisattvānāmacintye'bhijñāprabhāve sahaje vā prabhāve yo'dhyāśayo'yaṃ prabhāvāśaya ityucyate| sattveṣu kuśalopasaṃhartukāmatā hitāśaya ityucyate| sattveṣvevānugrahopasaṃhartukāmatā sukhāśaya ityucyate| sattveṣveva nirāmiṣacittatā iṣṭe ca vipāke niṣpratibaddhacittatā vinirmuktāśaya ityucyate| anuttarāyāṃ samyaksaṃbodhau yā citaikāntikatāyaṃ dṛḍhāśaya ityucyate| sattvārthopāye bodhyupāye aviparītajñānasahagato'dhimokṣaḥ avisaṃvādanāśaya ityucyate| sarvasyāmadhimuktivaryābhūmau yo'dhyāśayo bodhisattvānāṃ so'śuddhāśaya ityucyate| śuddhāśayabhūmimupādāya yāvanniyatacaryābhūmeradhyāśayo bodhisattvānāṃ śuddhāśaya ityucyate| niṣṭhāgamanabhūmāvadhyāśayo bodhisattvānāṃ suśuddhāśaya ityucyate| tatra yo hi [a] śuddhāśayaḥ sa eva nigṛhī [tāśaya] ityucyate pratisaṃkhyānakaraṇīyatayā| yaḥ punaḥ śuddhaḥ suśuddhaścādhyāśayaḥ sa sahajo'dhyāśaya ityucyate prakṛtyā tanmayatayā āśrayasusaṃniviṣṭatayā ca|



ityebhirbodhisattvāḥ pañcadaśabhiḥ kalyāṇairadhyāśayaiḥ sarvabhūmigataiḥ samāsato daśakṛtyāni kurvanti| katamāni daśa| agryāśayena ratnapūjāṃ sarvākārāṃ prayojayanti sarvabodhisambhārāṇāmagryabhūtām| vṛttāśayena bodhisattvaśīlasaṃvarasamādāne jīvitahetorapi [na] saṃcintyāpattimāpadyante| āpannāśca tvaritatvaritaṃ pratideśayanti| pāramitāśayena kuśalānāṃ dharmāṇāṃ bhāvanāsātatyakriyayā'pramādavihāriṇo bhavanti paramāpramādavihāriṇaśca| tattvārthādhyāśayenāsaṃkliṣṭacittāśca saṃsāre sattvahetoḥ saṃsaranti| avinirmukta-nirvāṇādhyāśayāśca bhavanti| prabhāvādhyāśayena ghanarasaṃ ca śāsane prasādaṃ pravedayanti| bhāvanāyāṃ ca sārasaṃjñinaḥ spṛhājātā bahulaṃ viharanti| na tu śrutamātracintāmātrasaṃtuṣṭāḥ| hitāśayena sukhāśayena vinirmuktāśayena ca sarvākarāsu sattvārthakriyāsu prayujyante| prayuktāśca na parikhidyante| dṛḍhāśayena uttaptavīryā vipulavīryāḥ samārambhā viharanti| na śithilaprayogāḥ| na chidraprayogāḥ| avisaṃvādanādhyāśayena kṣiprābhijñā bhavanti teṣu teṣu kuśaladharmābhinirhāreṣu| na cālpamātrakeṇāvaramātrakeṇa hīnena viśeṣādhigamena tuṣṭimāpadyante| nigṛhītenādhyāśayena sahajādhyāśayamākarṣanti| sahajena punaradhyāśayena kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyante arthāya hitāya sukhāya devamanuṣyāṇām| tatra ye kecidbhagavatā bodhisattvānāmadhyāśayā ākhyātāḥ prajñaptāḥ prakāśitāsteṣu teṣvadhikaraṇeṣu teṣāṃ sarveṣāmebhireva pañcadaśabhiradhyāśayaiḥ saṃgraho veditavyaḥ| tasmādatītānāgatapratyutpanneṣvadhvasu ye bodhisattvāḥ kalyāṇairadhyāśayairanuttarāṃ samyaksaṃbodhimabhisaṃbuddhavanto'bhisaṃbhotsyante'bhisaṃbudhyante ca sarve ta ebhireva pañcadaśabhiradhyāśayaiḥ| nāta uttari nāto bhūyaḥ| evamete pañcadaśa bodhisattvādhyāśayā mahāphalānuśaṃsāḥ| tasmāttānāśritya bodhisattvo'nuttarāṃ samyaksaṃbodhimadhigacchediti|



iti bodhisattvabhūmāvādhārānudharme yogasthāne tṛtīyamadhyāśayapaṭalam|